A 979-42 Trailokyamohananāmatribhuvaneśvarīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/42
Title: Trailokyamohananāmatribhuvaneśvarīkavaca
Dimensions: 21.6 x 7 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/798
Remarks:


Reel No. A 979-42 Inventory No. 78078

Title Trailokyamohananāmatribhuvaneśvarīkavaca

Remarks ascribed to Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, loose

State complete

Size 21.6 x 7.0 cm

Binding Hole none

Folios 6

Lines per Folio 6–7

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1/798

Manuscript Features

❖ oṃ namaḥ śrītripurasundaryyai || īśvara uvāca || iśukodaṇḍapuṣpeṣu pāśāṅkuśacaturbhujāṃ | udyat sūryyanibhā vande mahātripurasundarī || || ||

Excerpts

Beginning

❖ oṃ namaḥ śrītripurasundaryyai ||

śrīdevy uvāca||

śrīmattrīpurasundaryyā yā yā vidyā sudurllabhaḥ (!) |

kṛpayā kathitā sarvvā śrutāś cādhigatā mayā || 1 ||

prāṇanātha dhunā (!) brūhi kavacaṃ mantravigrahaṃ |

trailokyamohanaṃ ceti nāma⟪ka⟫taḥ kathitaṃ purā || 2 ||

idānīṃ śrotum icchāmi sarvvārthaṃ kavacasya ca || || (fol. 1r1–4)

End

taṅ gātraṃ prāpya śastrāṇi brahmāstrādīni pārvvati |

vajrāṇi kusuma (!) saiva bhūṣaṇāni bhavanti hi || 55 ||

mūrddhām udbhūya bhuvanaṃ lakṣmī vāṇī vaset tataḥ |

idaṃ kavacam ajñātvā yojayet sundarīparāṃ || 56 ||

navalakṣa prajaptāpi (!) tasya vidyā na siddhiti (!) |

sa śastrāghātam āpnoti so cirān muktim āpnuyāt || 57 || (fol. 6r1–5)

Colophon

iti śrīrudrajāmale (!) devīīśvarasamvāde (!) trailokyamohanaṃnāmatribhuvaneśvarīkavacaṃ samāptaḥ (!) || || (fol. 6r5–6)

Microfilm Details

Reel No. A 979/42

Date of Filming 31-01-1985

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 12-06-2005

Bibliography